Declension table of ?vipiśita

Deva

MasculineSingularDualPlural
Nominativevipiśitaḥ vipiśitau vipiśitāḥ
Vocativevipiśita vipiśitau vipiśitāḥ
Accusativevipiśitam vipiśitau vipiśitān
Instrumentalvipiśitena vipiśitābhyām vipiśitaiḥ vipiśitebhiḥ
Dativevipiśitāya vipiśitābhyām vipiśitebhyaḥ
Ablativevipiśitāt vipiśitābhyām vipiśitebhyaḥ
Genitivevipiśitasya vipiśitayoḥ vipiśitānām
Locativevipiśite vipiśitayoḥ vipiśiteṣu

Compound vipiśita -

Adverb -vipiśitam -vipiśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria