Declension table of ?vipipāna

Deva

NeuterSingularDualPlural
Nominativevipipānam vipipāne vipipānāni
Vocativevipipāna vipipāne vipipānāni
Accusativevipipānam vipipāne vipipānāni
Instrumentalvipipānena vipipānābhyām vipipānaiḥ
Dativevipipānāya vipipānābhyām vipipānebhyaḥ
Ablativevipipānāt vipipānābhyām vipipānebhyaḥ
Genitivevipipānasya vipipānayoḥ vipipānānām
Locativevipipāne vipipānayoḥ vipipāneṣu

Compound vipipāna -

Adverb -vipipānam -vipipānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria