Declension table of ?vipītavatā

Deva

FeminineSingularDualPlural
Nominativevipītavatā vipītavate vipītavatāḥ
Vocativevipītavate vipītavate vipītavatāḥ
Accusativevipītavatām vipītavate vipītavatāḥ
Instrumentalvipītavatayā vipītavatābhyām vipītavatābhiḥ
Dativevipītavatāyai vipītavatābhyām vipītavatābhyaḥ
Ablativevipītavatāyāḥ vipītavatābhyām vipītavatābhyaḥ
Genitivevipītavatāyāḥ vipītavatayoḥ vipītavatānām
Locativevipītavatāyām vipītavatayoḥ vipītavatāsu

Adverb -vipītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria