Declension table of ?vipītavat

Deva

NeuterSingularDualPlural
Nominativevipītavat vipītavantī vipītavatī vipītavanti
Vocativevipītavat vipītavantī vipītavatī vipītavanti
Accusativevipītavat vipītavantī vipītavatī vipītavanti
Instrumentalvipītavatā vipītavadbhyām vipītavadbhiḥ
Dativevipītavate vipītavadbhyām vipītavadbhyaḥ
Ablativevipītavataḥ vipītavadbhyām vipītavadbhyaḥ
Genitivevipītavataḥ vipītavatoḥ vipītavatām
Locativevipītavati vipītavatoḥ vipītavatsu

Adverb -vipītavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria