Declension table of ?vipītavat

Deva

MasculineSingularDualPlural
Nominativevipītavān vipītavantau vipītavantaḥ
Vocativevipītavan vipītavantau vipītavantaḥ
Accusativevipītavantam vipītavantau vipītavataḥ
Instrumentalvipītavatā vipītavadbhyām vipītavadbhiḥ
Dativevipītavate vipītavadbhyām vipītavadbhyaḥ
Ablativevipītavataḥ vipītavadbhyām vipītavadbhyaḥ
Genitivevipītavataḥ vipītavatoḥ vipītavatām
Locativevipītavati vipītavatoḥ vipītavatsu

Compound vipītavat -

Adverb -vipītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria