Declension table of ?viphalīkaraṇa

Deva

NeuterSingularDualPlural
Nominativeviphalīkaraṇam viphalīkaraṇe viphalīkaraṇāni
Vocativeviphalīkaraṇa viphalīkaraṇe viphalīkaraṇāni
Accusativeviphalīkaraṇam viphalīkaraṇe viphalīkaraṇāni
Instrumentalviphalīkaraṇena viphalīkaraṇābhyām viphalīkaraṇaiḥ
Dativeviphalīkaraṇāya viphalīkaraṇābhyām viphalīkaraṇebhyaḥ
Ablativeviphalīkaraṇāt viphalīkaraṇābhyām viphalīkaraṇebhyaḥ
Genitiveviphalīkaraṇasya viphalīkaraṇayoḥ viphalīkaraṇānām
Locativeviphalīkaraṇe viphalīkaraṇayoḥ viphalīkaraṇeṣu

Compound viphalīkaraṇa -

Adverb -viphalīkaraṇam -viphalīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria