Declension table of ?viphalīkṛtayatnā

Deva

FeminineSingularDualPlural
Nominativeviphalīkṛtayatnā viphalīkṛtayatne viphalīkṛtayatnāḥ
Vocativeviphalīkṛtayatne viphalīkṛtayatne viphalīkṛtayatnāḥ
Accusativeviphalīkṛtayatnām viphalīkṛtayatne viphalīkṛtayatnāḥ
Instrumentalviphalīkṛtayatnayā viphalīkṛtayatnābhyām viphalīkṛtayatnābhiḥ
Dativeviphalīkṛtayatnāyai viphalīkṛtayatnābhyām viphalīkṛtayatnābhyaḥ
Ablativeviphalīkṛtayatnāyāḥ viphalīkṛtayatnābhyām viphalīkṛtayatnābhyaḥ
Genitiveviphalīkṛtayatnāyāḥ viphalīkṛtayatnayoḥ viphalīkṛtayatnānām
Locativeviphalīkṛtayatnāyām viphalīkṛtayatnayoḥ viphalīkṛtayatnāsu

Adverb -viphalīkṛtayatnam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria