Declension table of ?viphalīkṛta

Deva

NeuterSingularDualPlural
Nominativeviphalīkṛtam viphalīkṛte viphalīkṛtāni
Vocativeviphalīkṛta viphalīkṛte viphalīkṛtāni
Accusativeviphalīkṛtam viphalīkṛte viphalīkṛtāni
Instrumentalviphalīkṛtena viphalīkṛtābhyām viphalīkṛtaiḥ
Dativeviphalīkṛtāya viphalīkṛtābhyām viphalīkṛtebhyaḥ
Ablativeviphalīkṛtāt viphalīkṛtābhyām viphalīkṛtebhyaḥ
Genitiveviphalīkṛtasya viphalīkṛtayoḥ viphalīkṛtānām
Locativeviphalīkṛte viphalīkṛtayoḥ viphalīkṛteṣu

Compound viphalīkṛta -

Adverb -viphalīkṛtam -viphalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria