Declension table of ?viphalībhūtā

Deva

FeminineSingularDualPlural
Nominativeviphalībhūtā viphalībhūte viphalībhūtāḥ
Vocativeviphalībhūte viphalībhūte viphalībhūtāḥ
Accusativeviphalībhūtām viphalībhūte viphalībhūtāḥ
Instrumentalviphalībhūtayā viphalībhūtābhyām viphalībhūtābhiḥ
Dativeviphalībhūtāyai viphalībhūtābhyām viphalībhūtābhyaḥ
Ablativeviphalībhūtāyāḥ viphalībhūtābhyām viphalībhūtābhyaḥ
Genitiveviphalībhūtāyāḥ viphalībhūtayoḥ viphalībhūtānām
Locativeviphalībhūtāyām viphalībhūtayoḥ viphalībhūtāsu

Adverb -viphalībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria