Declension table of ?viphalībhūta

Deva

NeuterSingularDualPlural
Nominativeviphalībhūtam viphalībhūte viphalībhūtāni
Vocativeviphalībhūta viphalībhūte viphalībhūtāni
Accusativeviphalībhūtam viphalībhūte viphalībhūtāni
Instrumentalviphalībhūtena viphalībhūtābhyām viphalībhūtaiḥ
Dativeviphalībhūtāya viphalībhūtābhyām viphalībhūtebhyaḥ
Ablativeviphalībhūtāt viphalībhūtābhyām viphalībhūtebhyaḥ
Genitiveviphalībhūtasya viphalībhūtayoḥ viphalībhūtānām
Locativeviphalībhūte viphalībhūtayoḥ viphalībhūteṣu

Compound viphalībhūta -

Adverb -viphalībhūtam -viphalībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria