Declension table of ?viphalībhaviṣṇu

Deva

NeuterSingularDualPlural
Nominativeviphalībhaviṣṇu viphalībhaviṣṇunī viphalībhaviṣṇūni
Vocativeviphalībhaviṣṇu viphalībhaviṣṇunī viphalībhaviṣṇūni
Accusativeviphalībhaviṣṇu viphalībhaviṣṇunī viphalībhaviṣṇūni
Instrumentalviphalībhaviṣṇunā viphalībhaviṣṇubhyām viphalībhaviṣṇubhiḥ
Dativeviphalībhaviṣṇune viphalībhaviṣṇubhyām viphalībhaviṣṇubhyaḥ
Ablativeviphalībhaviṣṇunaḥ viphalībhaviṣṇubhyām viphalībhaviṣṇubhyaḥ
Genitiveviphalībhaviṣṇunaḥ viphalībhaviṣṇunoḥ viphalībhaviṣṇūnām
Locativeviphalībhaviṣṇuni viphalībhaviṣṇunoḥ viphalībhaviṣṇuṣu

Compound viphalībhaviṣṇu -

Adverb -viphalībhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria