Declension table of ?viphalībhaviṣṇu

Deva

MasculineSingularDualPlural
Nominativeviphalībhaviṣṇuḥ viphalībhaviṣṇū viphalībhaviṣṇavaḥ
Vocativeviphalībhaviṣṇo viphalībhaviṣṇū viphalībhaviṣṇavaḥ
Accusativeviphalībhaviṣṇum viphalībhaviṣṇū viphalībhaviṣṇūn
Instrumentalviphalībhaviṣṇunā viphalībhaviṣṇubhyām viphalībhaviṣṇubhiḥ
Dativeviphalībhaviṣṇave viphalībhaviṣṇubhyām viphalībhaviṣṇubhyaḥ
Ablativeviphalībhaviṣṇoḥ viphalībhaviṣṇubhyām viphalībhaviṣṇubhyaḥ
Genitiveviphalībhaviṣṇoḥ viphalībhaviṣṇvoḥ viphalībhaviṣṇūnām
Locativeviphalībhaviṣṇau viphalībhaviṣṇvoḥ viphalībhaviṣṇuṣu

Compound viphalībhaviṣṇu -

Adverb -viphalībhaviṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria