Declension table of ?viphalaśramatva

Deva

NeuterSingularDualPlural
Nominativeviphalaśramatvam viphalaśramatve viphalaśramatvāni
Vocativeviphalaśramatva viphalaśramatve viphalaśramatvāni
Accusativeviphalaśramatvam viphalaśramatve viphalaśramatvāni
Instrumentalviphalaśramatvena viphalaśramatvābhyām viphalaśramatvaiḥ
Dativeviphalaśramatvāya viphalaśramatvābhyām viphalaśramatvebhyaḥ
Ablativeviphalaśramatvāt viphalaśramatvābhyām viphalaśramatvebhyaḥ
Genitiveviphalaśramatvasya viphalaśramatvayoḥ viphalaśramatvānām
Locativeviphalaśramatve viphalaśramatvayoḥ viphalaśramatveṣu

Compound viphalaśramatva -

Adverb -viphalaśramatvam -viphalaśramatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria