Declension table of ?viphalāśa

Deva

NeuterSingularDualPlural
Nominativeviphalāśam viphalāśe viphalāśāni
Vocativeviphalāśa viphalāśe viphalāśāni
Accusativeviphalāśam viphalāśe viphalāśāni
Instrumentalviphalāśena viphalāśābhyām viphalāśaiḥ
Dativeviphalāśāya viphalāśābhyām viphalāśebhyaḥ
Ablativeviphalāśāt viphalāśābhyām viphalāśebhyaḥ
Genitiveviphalāśasya viphalāśayoḥ viphalāśānām
Locativeviphalāśe viphalāśayoḥ viphalāśeṣu

Compound viphalāśa -

Adverb -viphalāśam -viphalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria