Declension table of ?viphalāśa

Deva

MasculineSingularDualPlural
Nominativeviphalāśaḥ viphalāśau viphalāśāḥ
Vocativeviphalāśa viphalāśau viphalāśāḥ
Accusativeviphalāśam viphalāśau viphalāśān
Instrumentalviphalāśena viphalāśābhyām viphalāśaiḥ viphalāśebhiḥ
Dativeviphalāśāya viphalāśābhyām viphalāśebhyaḥ
Ablativeviphalāśāt viphalāśābhyām viphalāśebhyaḥ
Genitiveviphalāśasya viphalāśayoḥ viphalāśānām
Locativeviphalāśe viphalāśayoḥ viphalāśeṣu

Compound viphalāśa -

Adverb -viphalāśam -viphalāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria