Declension table of ?viphalārambha

Deva

NeuterSingularDualPlural
Nominativeviphalārambham viphalārambhe viphalārambhāṇi
Vocativeviphalārambha viphalārambhe viphalārambhāṇi
Accusativeviphalārambham viphalārambhe viphalārambhāṇi
Instrumentalviphalārambheṇa viphalārambhābhyām viphalārambhaiḥ
Dativeviphalārambhāya viphalārambhābhyām viphalārambhebhyaḥ
Ablativeviphalārambhāt viphalārambhābhyām viphalārambhebhyaḥ
Genitiveviphalārambhasya viphalārambhayoḥ viphalārambhāṇām
Locativeviphalārambhe viphalārambhayoḥ viphalārambheṣu

Compound viphalārambha -

Adverb -viphalārambham -viphalārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria