Declension table of ?viphalārambha

Deva

MasculineSingularDualPlural
Nominativeviphalārambhaḥ viphalārambhau viphalārambhāḥ
Vocativeviphalārambha viphalārambhau viphalārambhāḥ
Accusativeviphalārambham viphalārambhau viphalārambhān
Instrumentalviphalārambheṇa viphalārambhābhyām viphalārambhaiḥ viphalārambhebhiḥ
Dativeviphalārambhāya viphalārambhābhyām viphalārambhebhyaḥ
Ablativeviphalārambhāt viphalārambhābhyām viphalārambhebhyaḥ
Genitiveviphalārambhasya viphalārambhayoḥ viphalārambhāṇām
Locativeviphalārambhe viphalārambhayoḥ viphalārambheṣu

Compound viphalārambha -

Adverb -viphalārambham -viphalārambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria