Declension table of ?viphāṇṭā

Deva

FeminineSingularDualPlural
Nominativeviphāṇṭā viphāṇṭe viphāṇṭāḥ
Vocativeviphāṇṭe viphāṇṭe viphāṇṭāḥ
Accusativeviphāṇṭām viphāṇṭe viphāṇṭāḥ
Instrumentalviphāṇṭayā viphāṇṭābhyām viphāṇṭābhiḥ
Dativeviphāṇṭāyai viphāṇṭābhyām viphāṇṭābhyaḥ
Ablativeviphāṇṭāyāḥ viphāṇṭābhyām viphāṇṭābhyaḥ
Genitiveviphāṇṭāyāḥ viphāṇṭayoḥ viphāṇṭānām
Locativeviphāṇṭāyām viphāṇṭayoḥ viphāṇṭāsu

Adverb -viphāṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria