Declension table of ?viphāṇṭa

Deva

NeuterSingularDualPlural
Nominativeviphāṇṭam viphāṇṭe viphāṇṭāni
Vocativeviphāṇṭa viphāṇṭe viphāṇṭāni
Accusativeviphāṇṭam viphāṇṭe viphāṇṭāni
Instrumentalviphāṇṭena viphāṇṭābhyām viphāṇṭaiḥ
Dativeviphāṇṭāya viphāṇṭābhyām viphāṇṭebhyaḥ
Ablativeviphāṇṭāt viphāṇṭābhyām viphāṇṭebhyaḥ
Genitiveviphāṇṭasya viphāṇṭayoḥ viphāṇṭānām
Locativeviphāṇṭe viphāṇṭayoḥ viphāṇṭeṣu

Compound viphāṇṭa -

Adverb -viphāṇṭam -viphāṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria