Declension table of ?viphāṇṭa

Deva

MasculineSingularDualPlural
Nominativeviphāṇṭaḥ viphāṇṭau viphāṇṭāḥ
Vocativeviphāṇṭa viphāṇṭau viphāṇṭāḥ
Accusativeviphāṇṭam viphāṇṭau viphāṇṭān
Instrumentalviphāṇṭena viphāṇṭābhyām viphāṇṭaiḥ viphāṇṭebhiḥ
Dativeviphāṇṭāya viphāṇṭābhyām viphāṇṭebhyaḥ
Ablativeviphāṇṭāt viphāṇṭābhyām viphāṇṭebhyaḥ
Genitiveviphāṇṭasya viphāṇṭayoḥ viphāṇṭānām
Locativeviphāṇṭe viphāṇṭayoḥ viphāṇṭeṣu

Compound viphāṇṭa -

Adverb -viphāṇṭam -viphāṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria