Declension table of ?vipaści

Deva

MasculineSingularDualPlural
Nominativevipaściḥ vipaścī vipaścayaḥ
Vocativevipaśce vipaścī vipaścayaḥ
Accusativevipaścim vipaścī vipaścīn
Instrumentalvipaścinā vipaścibhyām vipaścibhiḥ
Dativevipaścaye vipaścibhyām vipaścibhyaḥ
Ablativevipaśceḥ vipaścibhyām vipaścibhyaḥ
Genitivevipaśceḥ vipaścyoḥ vipaścīnām
Locativevipaścau vipaścyoḥ vipaściṣu

Compound vipaści -

Adverb -vipaści

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria