Declension table of ?vipayasā

Deva

FeminineSingularDualPlural
Nominativevipayasā vipayase vipayasāḥ
Vocativevipayase vipayase vipayasāḥ
Accusativevipayasām vipayase vipayasāḥ
Instrumentalvipayasayā vipayasābhyām vipayasābhiḥ
Dativevipayasāyai vipayasābhyām vipayasābhyaḥ
Ablativevipayasāyāḥ vipayasābhyām vipayasābhyaḥ
Genitivevipayasāyāḥ vipayasayoḥ vipayasānām
Locativevipayasāyām vipayasayoḥ vipayasāsu

Adverb -vipayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria