Declension table of ?vipavana

Deva

NeuterSingularDualPlural
Nominativevipavanam vipavane vipavanāni
Vocativevipavana vipavane vipavanāni
Accusativevipavanam vipavane vipavanāni
Instrumentalvipavanena vipavanābhyām vipavanaiḥ
Dativevipavanāya vipavanābhyām vipavanebhyaḥ
Ablativevipavanāt vipavanābhyām vipavanebhyaḥ
Genitivevipavanasya vipavanayoḥ vipavanānām
Locativevipavane vipavanayoḥ vipavaneṣu

Compound vipavana -

Adverb -vipavanam -vipavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria