Declension table of vipatti

Deva

FeminineSingularDualPlural
Nominativevipattiḥ vipattī vipattayaḥ
Vocativevipatte vipattī vipattayaḥ
Accusativevipattim vipattī vipattīḥ
Instrumentalvipattyā vipattibhyām vipattibhiḥ
Dativevipattyai vipattaye vipattibhyām vipattibhyaḥ
Ablativevipattyāḥ vipatteḥ vipattibhyām vipattibhyaḥ
Genitivevipattyāḥ vipatteḥ vipattyoḥ vipattīnām
Locativevipattyām vipattau vipattyoḥ vipattiṣu

Compound vipatti -

Adverb -vipatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria