Declension table of ?vipatphala

Deva

MasculineSingularDualPlural
Nominativevipatphalaḥ vipatphalau vipatphalāḥ
Vocativevipatphala vipatphalau vipatphalāḥ
Accusativevipatphalam vipatphalau vipatphalān
Instrumentalvipatphalena vipatphalābhyām vipatphalaiḥ vipatphalebhiḥ
Dativevipatphalāya vipatphalābhyām vipatphalebhyaḥ
Ablativevipatphalāt vipatphalābhyām vipatphalebhyaḥ
Genitivevipatphalasya vipatphalayoḥ vipatphalānām
Locativevipatphale vipatphalayoḥ vipatphaleṣu

Compound vipatphala -

Adverb -vipatphalam -vipatphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria