Declension table of ?vipatman

Deva

NeuterSingularDualPlural
Nominativevipatma vipatmanī vipatmāni
Vocativevipatman vipatma vipatmanī vipatmāni
Accusativevipatma vipatmanī vipatmāni
Instrumentalvipatmanā vipatmabhyām vipatmabhiḥ
Dativevipatmane vipatmabhyām vipatmabhyaḥ
Ablativevipatmanaḥ vipatmabhyām vipatmabhyaḥ
Genitivevipatmanaḥ vipatmanoḥ vipatmanām
Locativevipatmani vipatmanoḥ vipatmasu

Compound vipatma -

Adverb -vipatma -vipatmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria