Declension table of ?vipatman

Deva

MasculineSingularDualPlural
Nominativevipatmā vipatmānau vipatmānaḥ
Vocativevipatman vipatmānau vipatmānaḥ
Accusativevipatmānam vipatmānau vipatmanaḥ
Instrumentalvipatmanā vipatmabhyām vipatmabhiḥ
Dativevipatmane vipatmabhyām vipatmabhyaḥ
Ablativevipatmanaḥ vipatmabhyām vipatmabhyaḥ
Genitivevipatmanaḥ vipatmanoḥ vipatmanām
Locativevipatmani vipatmanoḥ vipatmasu

Compound vipatma -

Adverb -vipatmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria