Declension table of ?vipatkara

Deva

NeuterSingularDualPlural
Nominativevipatkaram vipatkare vipatkarāṇi
Vocativevipatkara vipatkare vipatkarāṇi
Accusativevipatkaram vipatkare vipatkarāṇi
Instrumentalvipatkareṇa vipatkarābhyām vipatkaraiḥ
Dativevipatkarāya vipatkarābhyām vipatkarebhyaḥ
Ablativevipatkarāt vipatkarābhyām vipatkarebhyaḥ
Genitivevipatkarasya vipatkarayoḥ vipatkarāṇām
Locativevipatkare vipatkarayoḥ vipatkareṣu

Compound vipatkara -

Adverb -vipatkaram -vipatkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria