Declension table of ?vipathagāmin

Deva

NeuterSingularDualPlural
Nominativevipathagāmi vipathagāminī vipathagāmīni
Vocativevipathagāmin vipathagāmi vipathagāminī vipathagāmīni
Accusativevipathagāmi vipathagāminī vipathagāmīni
Instrumentalvipathagāminā vipathagāmibhyām vipathagāmibhiḥ
Dativevipathagāmine vipathagāmibhyām vipathagāmibhyaḥ
Ablativevipathagāminaḥ vipathagāmibhyām vipathagāmibhyaḥ
Genitivevipathagāminaḥ vipathagāminoḥ vipathagāminām
Locativevipathagāmini vipathagāminoḥ vipathagāmiṣu

Compound vipathagāmi -

Adverb -vipathagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria