Declension table of ?vipathagāmin

Deva

MasculineSingularDualPlural
Nominativevipathagāmī vipathagāminau vipathagāminaḥ
Vocativevipathagāmin vipathagāminau vipathagāminaḥ
Accusativevipathagāminam vipathagāminau vipathagāminaḥ
Instrumentalvipathagāminā vipathagāmibhyām vipathagāmibhiḥ
Dativevipathagāmine vipathagāmibhyām vipathagāmibhyaḥ
Ablativevipathagāminaḥ vipathagāmibhyām vipathagāmibhyaḥ
Genitivevipathagāminaḥ vipathagāminoḥ vipathagāminām
Locativevipathagāmini vipathagāminoḥ vipathagāmiṣu

Compound vipathagāmi -

Adverb -vipathagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria