Declension table of ?vipatha

Deva

NeuterSingularDualPlural
Nominativevipatham vipathe vipathāni
Vocativevipatha vipathe vipathāni
Accusativevipatham vipathe vipathāni
Instrumentalvipathena vipathābhyām vipathaiḥ
Dativevipathāya vipathābhyām vipathebhyaḥ
Ablativevipathāt vipathābhyām vipathebhyaḥ
Genitivevipathasya vipathayoḥ vipathānām
Locativevipathe vipathayoḥ vipatheṣu

Compound vipatha -

Adverb -vipatham -vipathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria