Declension table of ?vipatāka

Deva

NeuterSingularDualPlural
Nominativevipatākam vipatāke vipatākāni
Vocativevipatāka vipatāke vipatākāni
Accusativevipatākam vipatāke vipatākāni
Instrumentalvipatākena vipatākābhyām vipatākaiḥ
Dativevipatākāya vipatākābhyām vipatākebhyaḥ
Ablativevipatākāt vipatākābhyām vipatākebhyaḥ
Genitivevipatākasya vipatākayoḥ vipatākānām
Locativevipatāke vipatākayoḥ vipatākeṣu

Compound vipatāka -

Adverb -vipatākam -vipatākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria