Declension table of ?viparyastatā

Deva

FeminineSingularDualPlural
Nominativeviparyastatā viparyastate viparyastatāḥ
Vocativeviparyastate viparyastate viparyastatāḥ
Accusativeviparyastatām viparyastate viparyastatāḥ
Instrumentalviparyastatayā viparyastatābhyām viparyastatābhiḥ
Dativeviparyastatāyai viparyastatābhyām viparyastatābhyaḥ
Ablativeviparyastatāyāḥ viparyastatābhyām viparyastatābhyaḥ
Genitiveviparyastatāyāḥ viparyastatayoḥ viparyastatānām
Locativeviparyastatāyām viparyastatayoḥ viparyastatāsu

Adverb -viparyastatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria