Declension table of ?viparyāya

Deva

MasculineSingularDualPlural
Nominativeviparyāyaḥ viparyāyau viparyāyāḥ
Vocativeviparyāya viparyāyau viparyāyāḥ
Accusativeviparyāyam viparyāyau viparyāyān
Instrumentalviparyāyeṇa viparyāyābhyām viparyāyaiḥ viparyāyebhiḥ
Dativeviparyāyāya viparyāyābhyām viparyāyebhyaḥ
Ablativeviparyāyāt viparyāyābhyām viparyāyebhyaḥ
Genitiveviparyāyasya viparyāyayoḥ viparyāyāṇām
Locativeviparyāye viparyāyayoḥ viparyāyeṣu

Compound viparyāya -

Adverb -viparyāyam -viparyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria