Declension table of ?viparyāṇīkṛtā

Deva

FeminineSingularDualPlural
Nominativeviparyāṇīkṛtā viparyāṇīkṛte viparyāṇīkṛtāḥ
Vocativeviparyāṇīkṛte viparyāṇīkṛte viparyāṇīkṛtāḥ
Accusativeviparyāṇīkṛtām viparyāṇīkṛte viparyāṇīkṛtāḥ
Instrumentalviparyāṇīkṛtayā viparyāṇīkṛtābhyām viparyāṇīkṛtābhiḥ
Dativeviparyāṇīkṛtāyai viparyāṇīkṛtābhyām viparyāṇīkṛtābhyaḥ
Ablativeviparyāṇīkṛtāyāḥ viparyāṇīkṛtābhyām viparyāṇīkṛtābhyaḥ
Genitiveviparyāṇīkṛtāyāḥ viparyāṇīkṛtayoḥ viparyāṇīkṛtānām
Locativeviparyāṇīkṛtāyām viparyāṇīkṛtayoḥ viparyāṇīkṛtāsu

Adverb -viparyāṇīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria