Declension table of ?viparyāṇa

Deva

MasculineSingularDualPlural
Nominativeviparyāṇaḥ viparyāṇau viparyāṇāḥ
Vocativeviparyāṇa viparyāṇau viparyāṇāḥ
Accusativeviparyāṇam viparyāṇau viparyāṇān
Instrumentalviparyāṇena viparyāṇābhyām viparyāṇaiḥ viparyāṇebhiḥ
Dativeviparyāṇāya viparyāṇābhyām viparyāṇebhyaḥ
Ablativeviparyāṇāt viparyāṇābhyām viparyāṇebhyaḥ
Genitiveviparyāṇasya viparyāṇayoḥ viparyāṇānām
Locativeviparyāṇe viparyāṇayoḥ viparyāṇeṣu

Compound viparyāṇa -

Adverb -viparyāṇam -viparyāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria