Declension table of ?viparvanā

Deva

FeminineSingularDualPlural
Nominativeviparvanā viparvane viparvanāḥ
Vocativeviparvane viparvane viparvanāḥ
Accusativeviparvanām viparvane viparvanāḥ
Instrumentalviparvanayā viparvanābhyām viparvanābhiḥ
Dativeviparvanāyai viparvanābhyām viparvanābhyaḥ
Ablativeviparvanāyāḥ viparvanābhyām viparvanābhyaḥ
Genitiveviparvanāyāḥ viparvanayoḥ viparvanānām
Locativeviparvanāyām viparvanayoḥ viparvanāsu

Adverb -viparvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria