Declension table of ?viparvan

Deva

MasculineSingularDualPlural
Nominativeviparvā viparvāṇau viparvāṇaḥ
Vocativeviparvan viparvāṇau viparvāṇaḥ
Accusativeviparvāṇam viparvāṇau viparvaṇaḥ
Instrumentalviparvaṇā viparvabhyām viparvabhiḥ
Dativeviparvaṇe viparvabhyām viparvabhyaḥ
Ablativeviparvaṇaḥ viparvabhyām viparvabhyaḥ
Genitiveviparvaṇaḥ viparvaṇoḥ viparvaṇām
Locativeviparvaṇi viparvaṇoḥ viparvasu

Compound viparva -

Adverb -viparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria