Declension table of ?viparva

Deva

NeuterSingularDualPlural
Nominativeviparvam viparve viparvāṇi
Vocativeviparva viparve viparvāṇi
Accusativeviparvam viparve viparvāṇi
Instrumentalviparveṇa viparvābhyām viparvaiḥ
Dativeviparvāya viparvābhyām viparvebhyaḥ
Ablativeviparvāt viparvābhyām viparvebhyaḥ
Genitiveviparvasya viparvayoḥ viparvāṇām
Locativeviparve viparvayoḥ viparveṣu

Compound viparva -

Adverb -viparvam -viparvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria