Declension table of ?viparva

Deva

MasculineSingularDualPlural
Nominativeviparvaḥ viparvau viparvāḥ
Vocativeviparva viparvau viparvāḥ
Accusativeviparvam viparvau viparvān
Instrumentalviparveṇa viparvābhyām viparvaiḥ viparvebhiḥ
Dativeviparvāya viparvābhyām viparvebhyaḥ
Ablativeviparvāt viparvābhyām viparvebhyaḥ
Genitiveviparvasya viparvayoḥ viparvāṇām
Locativeviparve viparvayoḥ viparveṣu

Compound viparva -

Adverb -viparvam -viparvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria