Declension table of ?viparivartitādharā

Deva

FeminineSingularDualPlural
Nominativeviparivartitādharā viparivartitādhare viparivartitādharāḥ
Vocativeviparivartitādhare viparivartitādhare viparivartitādharāḥ
Accusativeviparivartitādharām viparivartitādhare viparivartitādharāḥ
Instrumentalviparivartitādharayā viparivartitādharābhyām viparivartitādharābhiḥ
Dativeviparivartitādharāyai viparivartitādharābhyām viparivartitādharābhyaḥ
Ablativeviparivartitādharāyāḥ viparivartitādharābhyām viparivartitādharābhyaḥ
Genitiveviparivartitādharāyāḥ viparivartitādharayoḥ viparivartitādharāṇām
Locativeviparivartitādharāyām viparivartitādharayoḥ viparivartitādharāsu

Adverb -viparivartitādharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria