Declension table of ?viparivartitā

Deva

FeminineSingularDualPlural
Nominativeviparivartitā viparivartite viparivartitāḥ
Vocativeviparivartite viparivartite viparivartitāḥ
Accusativeviparivartitām viparivartite viparivartitāḥ
Instrumentalviparivartitayā viparivartitābhyām viparivartitābhiḥ
Dativeviparivartitāyai viparivartitābhyām viparivartitābhyaḥ
Ablativeviparivartitāyāḥ viparivartitābhyām viparivartitābhyaḥ
Genitiveviparivartitāyāḥ viparivartitayoḥ viparivartitānām
Locativeviparivartitāyām viparivartitayoḥ viparivartitāsu

Adverb -viparivartitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria