Declension table of ?viparivartita

Deva

MasculineSingularDualPlural
Nominativeviparivartitaḥ viparivartitau viparivartitāḥ
Vocativeviparivartita viparivartitau viparivartitāḥ
Accusativeviparivartitam viparivartitau viparivartitān
Instrumentalviparivartitena viparivartitābhyām viparivartitaiḥ viparivartitebhiḥ
Dativeviparivartitāya viparivartitābhyām viparivartitebhyaḥ
Ablativeviparivartitāt viparivartitābhyām viparivartitebhyaḥ
Genitiveviparivartitasya viparivartitayoḥ viparivartitānām
Locativeviparivartite viparivartitayoḥ viparivartiteṣu

Compound viparivartita -

Adverb -viparivartitam -viparivartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria