Declension table of ?viparikrāntā

Deva

FeminineSingularDualPlural
Nominativeviparikrāntā viparikrānte viparikrāntāḥ
Vocativeviparikrānte viparikrānte viparikrāntāḥ
Accusativeviparikrāntām viparikrānte viparikrāntāḥ
Instrumentalviparikrāntayā viparikrāntābhyām viparikrāntābhiḥ
Dativeviparikrāntāyai viparikrāntābhyām viparikrāntābhyaḥ
Ablativeviparikrāntāyāḥ viparikrāntābhyām viparikrāntābhyaḥ
Genitiveviparikrāntāyāḥ viparikrāntayoḥ viparikrāntānām
Locativeviparikrāntāyām viparikrāntayoḥ viparikrāntāsu

Adverb -viparikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria