Declension table of ?viparikrānta

Deva

NeuterSingularDualPlural
Nominativeviparikrāntam viparikrānte viparikrāntāni
Vocativeviparikrānta viparikrānte viparikrāntāni
Accusativeviparikrāntam viparikrānte viparikrāntāni
Instrumentalviparikrāntena viparikrāntābhyām viparikrāntaiḥ
Dativeviparikrāntāya viparikrāntābhyām viparikrāntebhyaḥ
Ablativeviparikrāntāt viparikrāntābhyām viparikrāntebhyaḥ
Genitiveviparikrāntasya viparikrāntayoḥ viparikrāntānām
Locativeviparikrānte viparikrāntayoḥ viparikrānteṣu

Compound viparikrānta -

Adverb -viparikrāntam -viparikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria