Declension table of ?viparītottara

Deva

NeuterSingularDualPlural
Nominativeviparītottaram viparītottare viparītottarāṇi
Vocativeviparītottara viparītottare viparītottarāṇi
Accusativeviparītottaram viparītottare viparītottarāṇi
Instrumentalviparītottareṇa viparītottarābhyām viparītottaraiḥ
Dativeviparītottarāya viparītottarābhyām viparītottarebhyaḥ
Ablativeviparītottarāt viparītottarābhyām viparītottarebhyaḥ
Genitiveviparītottarasya viparītottarayoḥ viparītottarāṇām
Locativeviparītottare viparītottarayoḥ viparītottareṣu

Compound viparītottara -

Adverb -viparītottaram -viparītottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria