Declension table of ?viparītatva

Deva

NeuterSingularDualPlural
Nominativeviparītatvam viparītatve viparītatvāni
Vocativeviparītatva viparītatve viparītatvāni
Accusativeviparītatvam viparītatve viparītatvāni
Instrumentalviparītatvena viparītatvābhyām viparītatvaiḥ
Dativeviparītatvāya viparītatvābhyām viparītatvebhyaḥ
Ablativeviparītatvāt viparītatvābhyām viparītatvebhyaḥ
Genitiveviparītatvasya viparītatvayoḥ viparītatvānām
Locativeviparītatve viparītatvayoḥ viparītatveṣu

Compound viparītatva -

Adverb -viparītatvam -viparītatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria