Declension table of ?viparītapratyaṅgirā

Deva

FeminineSingularDualPlural
Nominativeviparītapratyaṅgirā viparītapratyaṅgire viparītapratyaṅgirāḥ
Vocativeviparītapratyaṅgire viparītapratyaṅgire viparītapratyaṅgirāḥ
Accusativeviparītapratyaṅgirām viparītapratyaṅgire viparītapratyaṅgirāḥ
Instrumentalviparītapratyaṅgirayā viparītapratyaṅgirābhyām viparītapratyaṅgirābhiḥ
Dativeviparītapratyaṅgirāyai viparītapratyaṅgirābhyām viparītapratyaṅgirābhyaḥ
Ablativeviparītapratyaṅgirāyāḥ viparītapratyaṅgirābhyām viparītapratyaṅgirābhyaḥ
Genitiveviparītapratyaṅgirāyāḥ viparītapratyaṅgirayoḥ viparītapratyaṅgirāṇām
Locativeviparītapratyaṅgirāyām viparītapratyaṅgirayoḥ viparītapratyaṅgirāsu

Adverb -viparītapratyaṅgiram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria