Declension table of ?viparītalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativeviparītalakṣaṇā viparītalakṣaṇe viparītalakṣaṇāḥ
Vocativeviparītalakṣaṇe viparītalakṣaṇe viparītalakṣaṇāḥ
Accusativeviparītalakṣaṇām viparītalakṣaṇe viparītalakṣaṇāḥ
Instrumentalviparītalakṣaṇayā viparītalakṣaṇābhyām viparītalakṣaṇābhiḥ
Dativeviparītalakṣaṇāyai viparītalakṣaṇābhyām viparītalakṣaṇābhyaḥ
Ablativeviparītalakṣaṇāyāḥ viparītalakṣaṇābhyām viparītalakṣaṇābhyaḥ
Genitiveviparītalakṣaṇāyāḥ viparītalakṣaṇayoḥ viparītalakṣaṇānām
Locativeviparītalakṣaṇāyām viparītalakṣaṇayoḥ viparītalakṣaṇāsu

Adverb -viparītalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria