Declension table of ?viparītakrīḍā

Deva

FeminineSingularDualPlural
Nominativeviparītakrīḍā viparītakrīḍe viparītakrīḍāḥ
Vocativeviparītakrīḍe viparītakrīḍe viparītakrīḍāḥ
Accusativeviparītakrīḍām viparītakrīḍe viparītakrīḍāḥ
Instrumentalviparītakrīḍayā viparītakrīḍābhyām viparītakrīḍābhiḥ
Dativeviparītakrīḍāyai viparītakrīḍābhyām viparītakrīḍābhyaḥ
Ablativeviparītakrīḍāyāḥ viparītakrīḍābhyām viparītakrīḍābhyaḥ
Genitiveviparītakrīḍāyāḥ viparītakrīḍayoḥ viparītakrīḍānām
Locativeviparītakrīḍāyām viparītakrīḍayoḥ viparītakrīḍāsu

Adverb -viparītakrīḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria